Declension table of ?sādhudhvani

Deva

MasculineSingularDualPlural
Nominativesādhudhvaniḥ sādhudhvanī sādhudhvanayaḥ
Vocativesādhudhvane sādhudhvanī sādhudhvanayaḥ
Accusativesādhudhvanim sādhudhvanī sādhudhvanīn
Instrumentalsādhudhvaninā sādhudhvanibhyām sādhudhvanibhiḥ
Dativesādhudhvanaye sādhudhvanibhyām sādhudhvanibhyaḥ
Ablativesādhudhvaneḥ sādhudhvanibhyām sādhudhvanibhyaḥ
Genitivesādhudhvaneḥ sādhudhvanyoḥ sādhudhvanīnām
Locativesādhudhvanau sādhudhvanyoḥ sādhudhvaniṣu

Compound sādhudhvani -

Adverb -sādhudhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria