Declension table of ?sādhudhī_ā

Deva

FeminineSingularDualPlural
Nominativesādhudhī_ā sādhudhī_e sādhudhī_āḥ
Vocativesādhudhī_e sādhudhī_e sādhudhī_āḥ
Accusativesādhudhī_ām sādhudhī_e sādhudhī_āḥ
Instrumentalsādhudhī_ayā sādhudhī_ābhyām sādhudhī_ābhiḥ
Dativesādhudhī_āyai sādhudhī_ābhyām sādhudhī_ābhyaḥ
Ablativesādhudhī_āyāḥ sādhudhī_ābhyām sādhudhī_ābhyaḥ
Genitivesādhudhī_āyāḥ sādhudhī_ayoḥ sādhudhī_ānām
Locativesādhudhī_āyām sādhudhī_ayoḥ sādhudhī_āsu

Adverb -sādhudhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria