Declension table of ?sādhudevinī

Deva

FeminineSingularDualPlural
Nominativesādhudevinī sādhudevinyau sādhudevinyaḥ
Vocativesādhudevini sādhudevinyau sādhudevinyaḥ
Accusativesādhudevinīm sādhudevinyau sādhudevinīḥ
Instrumentalsādhudevinyā sādhudevinībhyām sādhudevinībhiḥ
Dativesādhudevinyai sādhudevinībhyām sādhudevinībhyaḥ
Ablativesādhudevinyāḥ sādhudevinībhyām sādhudevinībhyaḥ
Genitivesādhudevinyāḥ sādhudevinyoḥ sādhudevinīnām
Locativesādhudevinyām sādhudevinyoḥ sādhudevinīṣu

Compound sādhudevini - sādhudevinī -

Adverb -sādhudevini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria