Declension table of ?sādhudevī

Deva

FeminineSingularDualPlural
Nominativesādhudevī sādhudevyau sādhudevyaḥ
Vocativesādhudevi sādhudevyau sādhudevyaḥ
Accusativesādhudevīm sādhudevyau sādhudevīḥ
Instrumentalsādhudevyā sādhudevībhyām sādhudevībhiḥ
Dativesādhudevyai sādhudevībhyām sādhudevībhyaḥ
Ablativesādhudevyāḥ sādhudevībhyām sādhudevībhyaḥ
Genitivesādhudevyāḥ sādhudevyoḥ sādhudevīnām
Locativesādhudevyām sādhudevyoḥ sādhudevīṣu

Compound sādhudevi - sādhudevī -

Adverb -sādhudevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria