Declension table of ?sādhudatta

Deva

MasculineSingularDualPlural
Nominativesādhudattaḥ sādhudattau sādhudattāḥ
Vocativesādhudatta sādhudattau sādhudattāḥ
Accusativesādhudattam sādhudattau sādhudattān
Instrumentalsādhudattena sādhudattābhyām sādhudattaiḥ sādhudattebhiḥ
Dativesādhudattāya sādhudattābhyām sādhudattebhyaḥ
Ablativesādhudattāt sādhudattābhyām sādhudattebhyaḥ
Genitivesādhudattasya sādhudattayoḥ sādhudattānām
Locativesādhudatte sādhudattayoḥ sādhudatteṣu

Compound sādhudatta -

Adverb -sādhudattam -sādhudattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria