Declension table of ?sādhudarśinī

Deva

FeminineSingularDualPlural
Nominativesādhudarśinī sādhudarśinyau sādhudarśinyaḥ
Vocativesādhudarśini sādhudarśinyau sādhudarśinyaḥ
Accusativesādhudarśinīm sādhudarśinyau sādhudarśinīḥ
Instrumentalsādhudarśinyā sādhudarśinībhyām sādhudarśinībhiḥ
Dativesādhudarśinyai sādhudarśinībhyām sādhudarśinībhyaḥ
Ablativesādhudarśinyāḥ sādhudarśinībhyām sādhudarśinībhyaḥ
Genitivesādhudarśinyāḥ sādhudarśinyoḥ sādhudarśinīnām
Locativesādhudarśinyām sādhudarśinyoḥ sādhudarśinīṣu

Compound sādhudarśini - sādhudarśinī -

Adverb -sādhudarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria