Declension table of ?sādhudarśin

Deva

NeuterSingularDualPlural
Nominativesādhudarśi sādhudarśinī sādhudarśīni
Vocativesādhudarśin sādhudarśi sādhudarśinī sādhudarśīni
Accusativesādhudarśi sādhudarśinī sādhudarśīni
Instrumentalsādhudarśinā sādhudarśibhyām sādhudarśibhiḥ
Dativesādhudarśine sādhudarśibhyām sādhudarśibhyaḥ
Ablativesādhudarśinaḥ sādhudarśibhyām sādhudarśibhyaḥ
Genitivesādhudarśinaḥ sādhudarśinoḥ sādhudarśinām
Locativesādhudarśini sādhudarśinoḥ sādhudarśiṣu

Compound sādhudarśi -

Adverb -sādhudarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria