Declension table of ?sādhudāyinī

Deva

FeminineSingularDualPlural
Nominativesādhudāyinī sādhudāyinyau sādhudāyinyaḥ
Vocativesādhudāyini sādhudāyinyau sādhudāyinyaḥ
Accusativesādhudāyinīm sādhudāyinyau sādhudāyinīḥ
Instrumentalsādhudāyinyā sādhudāyinībhyām sādhudāyinībhiḥ
Dativesādhudāyinyai sādhudāyinībhyām sādhudāyinībhyaḥ
Ablativesādhudāyinyāḥ sādhudāyinībhyām sādhudāyinībhyaḥ
Genitivesādhudāyinyāḥ sādhudāyinyoḥ sādhudāyinīnām
Locativesādhudāyinyām sādhudāyinyoḥ sādhudāyinīṣu

Compound sādhudāyini - sādhudāyinī -

Adverb -sādhudāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria