Declension table of ?sādhudāyin

Deva

MasculineSingularDualPlural
Nominativesādhudāyī sādhudāyinau sādhudāyinaḥ
Vocativesādhudāyin sādhudāyinau sādhudāyinaḥ
Accusativesādhudāyinam sādhudāyinau sādhudāyinaḥ
Instrumentalsādhudāyinā sādhudāyibhyām sādhudāyibhiḥ
Dativesādhudāyine sādhudāyibhyām sādhudāyibhyaḥ
Ablativesādhudāyinaḥ sādhudāyibhyām sādhudāyibhyaḥ
Genitivesādhudāyinaḥ sādhudāyinoḥ sādhudāyinām
Locativesādhudāyini sādhudāyinoḥ sādhudāyiṣu

Compound sādhudāyi -

Adverb -sādhudāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria