Declension table of ?sādhucaraṇa

Deva

NeuterSingularDualPlural
Nominativesādhucaraṇam sādhucaraṇe sādhucaraṇāni
Vocativesādhucaraṇa sādhucaraṇe sādhucaraṇāni
Accusativesādhucaraṇam sādhucaraṇe sādhucaraṇāni
Instrumentalsādhucaraṇena sādhucaraṇābhyām sādhucaraṇaiḥ
Dativesādhucaraṇāya sādhucaraṇābhyām sādhucaraṇebhyaḥ
Ablativesādhucaraṇāt sādhucaraṇābhyām sādhucaraṇebhyaḥ
Genitivesādhucaraṇasya sādhucaraṇayoḥ sādhucaraṇānām
Locativesādhucaraṇe sādhucaraṇayoḥ sādhucaraṇeṣu

Compound sādhucaraṇa -

Adverb -sādhucaraṇam -sādhucaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria