Declension table of ?sādhucaraṇa

Deva

MasculineSingularDualPlural
Nominativesādhucaraṇaḥ sādhucaraṇau sādhucaraṇāḥ
Vocativesādhucaraṇa sādhucaraṇau sādhucaraṇāḥ
Accusativesādhucaraṇam sādhucaraṇau sādhucaraṇān
Instrumentalsādhucaraṇena sādhucaraṇābhyām sādhucaraṇaiḥ sādhucaraṇebhiḥ
Dativesādhucaraṇāya sādhucaraṇābhyām sādhucaraṇebhyaḥ
Ablativesādhucaraṇāt sādhucaraṇābhyām sādhucaraṇebhyaḥ
Genitivesādhucaraṇasya sādhucaraṇayoḥ sādhucaraṇānām
Locativesādhucaraṇe sādhucaraṇayoḥ sādhucaraṇeṣu

Compound sādhucaraṇa -

Adverb -sādhucaraṇam -sādhucaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria