Declension table of ?sādhuṣṭhāna

Deva

NeuterSingularDualPlural
Nominativesādhuṣṭhānam sādhuṣṭhāne sādhuṣṭhānāni
Vocativesādhuṣṭhāna sādhuṣṭhāne sādhuṣṭhānāni
Accusativesādhuṣṭhānam sādhuṣṭhāne sādhuṣṭhānāni
Instrumentalsādhuṣṭhānena sādhuṣṭhānābhyām sādhuṣṭhānaiḥ
Dativesādhuṣṭhānāya sādhuṣṭhānābhyām sādhuṣṭhānebhyaḥ
Ablativesādhuṣṭhānāt sādhuṣṭhānābhyām sādhuṣṭhānebhyaḥ
Genitivesādhuṣṭhānasya sādhuṣṭhānayoḥ sādhuṣṭhānānām
Locativesādhuṣṭhāne sādhuṣṭhānayoḥ sādhuṣṭhāneṣu

Compound sādhuṣṭhāna -

Adverb -sādhuṣṭhānam -sādhuṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria