Declension table of ?sādhivāsa

Deva

NeuterSingularDualPlural
Nominativesādhivāsam sādhivāse sādhivāsāni
Vocativesādhivāsa sādhivāse sādhivāsāni
Accusativesādhivāsam sādhivāse sādhivāsāni
Instrumentalsādhivāsena sādhivāsābhyām sādhivāsaiḥ
Dativesādhivāsāya sādhivāsābhyām sādhivāsebhyaḥ
Ablativesādhivāsāt sādhivāsābhyām sādhivāsebhyaḥ
Genitivesādhivāsasya sādhivāsayoḥ sādhivāsānām
Locativesādhivāse sādhivāsayoḥ sādhivāseṣu

Compound sādhivāsa -

Adverb -sādhivāsam -sādhivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria