Declension table of ?sādhivāsa

Deva

MasculineSingularDualPlural
Nominativesādhivāsaḥ sādhivāsau sādhivāsāḥ
Vocativesādhivāsa sādhivāsau sādhivāsāḥ
Accusativesādhivāsam sādhivāsau sādhivāsān
Instrumentalsādhivāsena sādhivāsābhyām sādhivāsaiḥ sādhivāsebhiḥ
Dativesādhivāsāya sādhivāsābhyām sādhivāsebhyaḥ
Ablativesādhivāsāt sādhivāsābhyām sādhivāsebhyaḥ
Genitivesādhivāsasya sādhivāsayoḥ sādhivāsānām
Locativesādhivāse sādhivāsayoḥ sādhivāseṣu

Compound sādhivāsa -

Adverb -sādhivāsam -sādhivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria