Declension table of sādhita

Deva

NeuterSingularDualPlural
Nominativesādhitam sādhite sādhitāni
Vocativesādhita sādhite sādhitāni
Accusativesādhitam sādhite sādhitāni
Instrumentalsādhitena sādhitābhyām sādhitaiḥ
Dativesādhitāya sādhitābhyām sādhitebhyaḥ
Ablativesādhitāt sādhitābhyām sādhitebhyaḥ
Genitivesādhitasya sādhitayoḥ sādhitānām
Locativesādhite sādhitayoḥ sādhiteṣu

Compound sādhita -

Adverb -sādhitam -sādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria