Declension table of ?sādhimāna

Deva

NeuterSingularDualPlural
Nominativesādhimānam sādhimāne sādhimānāni
Vocativesādhimāna sādhimāne sādhimānāni
Accusativesādhimānam sādhimāne sādhimānāni
Instrumentalsādhimānena sādhimānābhyām sādhimānaiḥ
Dativesādhimānāya sādhimānābhyām sādhimānebhyaḥ
Ablativesādhimānāt sādhimānābhyām sādhimānebhyaḥ
Genitivesādhimānasya sādhimānayoḥ sādhimānānām
Locativesādhimāne sādhimānayoḥ sādhimāneṣu

Compound sādhimāna -

Adverb -sādhimānam -sādhimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria