Declension table of ?sādhikṣepā

Deva

FeminineSingularDualPlural
Nominativesādhikṣepā sādhikṣepe sādhikṣepāḥ
Vocativesādhikṣepe sādhikṣepe sādhikṣepāḥ
Accusativesādhikṣepām sādhikṣepe sādhikṣepāḥ
Instrumentalsādhikṣepayā sādhikṣepābhyām sādhikṣepābhiḥ
Dativesādhikṣepāyai sādhikṣepābhyām sādhikṣepābhyaḥ
Ablativesādhikṣepāyāḥ sādhikṣepābhyām sādhikṣepābhyaḥ
Genitivesādhikṣepāyāḥ sādhikṣepayoḥ sādhikṣepāṇām
Locativesādhikṣepāyām sādhikṣepayoḥ sādhikṣepāsu

Adverb -sādhikṣepam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria