Declension table of ?sādhikṣepa

Deva

NeuterSingularDualPlural
Nominativesādhikṣepam sādhikṣepe sādhikṣepāṇi
Vocativesādhikṣepa sādhikṣepe sādhikṣepāṇi
Accusativesādhikṣepam sādhikṣepe sādhikṣepāṇi
Instrumentalsādhikṣepeṇa sādhikṣepābhyām sādhikṣepaiḥ
Dativesādhikṣepāya sādhikṣepābhyām sādhikṣepebhyaḥ
Ablativesādhikṣepāt sādhikṣepābhyām sādhikṣepebhyaḥ
Genitivesādhikṣepasya sādhikṣepayoḥ sādhikṣepāṇām
Locativesādhikṣepe sādhikṣepayoḥ sādhikṣepeṣu

Compound sādhikṣepa -

Adverb -sādhikṣepam -sādhikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria