Declension table of ?sādhidaivatā

Deva

FeminineSingularDualPlural
Nominativesādhidaivatā sādhidaivate sādhidaivatāḥ
Vocativesādhidaivate sādhidaivate sādhidaivatāḥ
Accusativesādhidaivatām sādhidaivate sādhidaivatāḥ
Instrumentalsādhidaivatayā sādhidaivatābhyām sādhidaivatābhiḥ
Dativesādhidaivatāyai sādhidaivatābhyām sādhidaivatābhyaḥ
Ablativesādhidaivatāyāḥ sādhidaivatābhyām sādhidaivatābhyaḥ
Genitivesādhidaivatāyāḥ sādhidaivatayoḥ sādhidaivatānām
Locativesādhidaivatāyām sādhidaivatayoḥ sādhidaivatāsu

Adverb -sādhidaivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria