Declension table of ?sādhidaivata

Deva

NeuterSingularDualPlural
Nominativesādhidaivatam sādhidaivate sādhidaivatāni
Vocativesādhidaivata sādhidaivate sādhidaivatāni
Accusativesādhidaivatam sādhidaivate sādhidaivatāni
Instrumentalsādhidaivatena sādhidaivatābhyām sādhidaivataiḥ
Dativesādhidaivatāya sādhidaivatābhyām sādhidaivatebhyaḥ
Ablativesādhidaivatāt sādhidaivatābhyām sādhidaivatebhyaḥ
Genitivesādhidaivatasya sādhidaivatayoḥ sādhidaivatānām
Locativesādhidaivate sādhidaivatayoḥ sādhidaivateṣu

Compound sādhidaivata -

Adverb -sādhidaivatam -sādhidaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria