Declension table of ?sādhidaivata

Deva

MasculineSingularDualPlural
Nominativesādhidaivataḥ sādhidaivatau sādhidaivatāḥ
Vocativesādhidaivata sādhidaivatau sādhidaivatāḥ
Accusativesādhidaivatam sādhidaivatau sādhidaivatān
Instrumentalsādhidaivatena sādhidaivatābhyām sādhidaivataiḥ sādhidaivatebhiḥ
Dativesādhidaivatāya sādhidaivatābhyām sādhidaivatebhyaḥ
Ablativesādhidaivatāt sādhidaivatābhyām sādhidaivatebhyaḥ
Genitivesādhidaivatasya sādhidaivatayoḥ sādhidaivatānām
Locativesādhidaivate sādhidaivatayoḥ sādhidaivateṣu

Compound sādhidaivata -

Adverb -sādhidaivatam -sādhidaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria