Declension table of ?sādhidaiva

Deva

NeuterSingularDualPlural
Nominativesādhidaivam sādhidaive sādhidaivāni
Vocativesādhidaiva sādhidaive sādhidaivāni
Accusativesādhidaivam sādhidaive sādhidaivāni
Instrumentalsādhidaivena sādhidaivābhyām sādhidaivaiḥ
Dativesādhidaivāya sādhidaivābhyām sādhidaivebhyaḥ
Ablativesādhidaivāt sādhidaivābhyām sādhidaivebhyaḥ
Genitivesādhidaivasya sādhidaivayoḥ sādhidaivānām
Locativesādhidaive sādhidaivayoḥ sādhidaiveṣu

Compound sādhidaiva -

Adverb -sādhidaivam -sādhidaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria