Declension table of ?sādhidaiva

Deva

MasculineSingularDualPlural
Nominativesādhidaivaḥ sādhidaivau sādhidaivāḥ
Vocativesādhidaiva sādhidaivau sādhidaivāḥ
Accusativesādhidaivam sādhidaivau sādhidaivān
Instrumentalsādhidaivena sādhidaivābhyām sādhidaivaiḥ sādhidaivebhiḥ
Dativesādhidaivāya sādhidaivābhyām sādhidaivebhyaḥ
Ablativesādhidaivāt sādhidaivābhyām sādhidaivebhyaḥ
Genitivesādhidaivasya sādhidaivayoḥ sādhidaivānām
Locativesādhidaive sādhidaivayoḥ sādhidaiveṣu

Compound sādhidaiva -

Adverb -sādhidaivam -sādhidaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria