Declension table of sādhibhūtādhidaiva

Deva

MasculineSingularDualPlural
Nominativesādhibhūtādhidaivaḥ sādhibhūtādhidaivau sādhibhūtādhidaivāḥ
Vocativesādhibhūtādhidaiva sādhibhūtādhidaivau sādhibhūtādhidaivāḥ
Accusativesādhibhūtādhidaivam sādhibhūtādhidaivau sādhibhūtādhidaivān
Instrumentalsādhibhūtādhidaivena sādhibhūtādhidaivābhyām sādhibhūtādhidaivaiḥ sādhibhūtādhidaivebhiḥ
Dativesādhibhūtādhidaivāya sādhibhūtādhidaivābhyām sādhibhūtādhidaivebhyaḥ
Ablativesādhibhūtādhidaivāt sādhibhūtādhidaivābhyām sādhibhūtādhidaivebhyaḥ
Genitivesādhibhūtādhidaivasya sādhibhūtādhidaivayoḥ sādhibhūtādhidaivānām
Locativesādhibhūtādhidaive sādhibhūtādhidaivayoḥ sādhibhūtādhidaiveṣu

Compound sādhibhūtādhidaiva -

Adverb -sādhibhūtādhidaivam -sādhibhūtādhidaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria