Declension table of ?sādhibhūtā

Deva

FeminineSingularDualPlural
Nominativesādhibhūtā sādhibhūte sādhibhūtāḥ
Vocativesādhibhūte sādhibhūte sādhibhūtāḥ
Accusativesādhibhūtām sādhibhūte sādhibhūtāḥ
Instrumentalsādhibhūtayā sādhibhūtābhyām sādhibhūtābhiḥ
Dativesādhibhūtāyai sādhibhūtābhyām sādhibhūtābhyaḥ
Ablativesādhibhūtāyāḥ sādhibhūtābhyām sādhibhūtābhyaḥ
Genitivesādhibhūtāyāḥ sādhibhūtayoḥ sādhibhūtānām
Locativesādhibhūtāyām sādhibhūtayoḥ sādhibhūtāsu

Adverb -sādhibhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria