Declension table of sādhiṣṭha

Deva

NeuterSingularDualPlural
Nominativesādhiṣṭham sādhiṣṭhe sādhiṣṭhāni
Vocativesādhiṣṭha sādhiṣṭhe sādhiṣṭhāni
Accusativesādhiṣṭham sādhiṣṭhe sādhiṣṭhāni
Instrumentalsādhiṣṭhena sādhiṣṭhābhyām sādhiṣṭhaiḥ
Dativesādhiṣṭhāya sādhiṣṭhābhyām sādhiṣṭhebhyaḥ
Ablativesādhiṣṭhāt sādhiṣṭhābhyām sādhiṣṭhebhyaḥ
Genitivesādhiṣṭhasya sādhiṣṭhayoḥ sādhiṣṭhānām
Locativesādhiṣṭhe sādhiṣṭhayoḥ sādhiṣṭheṣu

Compound sādhiṣṭha -

Adverb -sādhiṣṭham -sādhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria