Declension table of ?sādhayitavyā

Deva

FeminineSingularDualPlural
Nominativesādhayitavyā sādhayitavye sādhayitavyāḥ
Vocativesādhayitavye sādhayitavye sādhayitavyāḥ
Accusativesādhayitavyām sādhayitavye sādhayitavyāḥ
Instrumentalsādhayitavyayā sādhayitavyābhyām sādhayitavyābhiḥ
Dativesādhayitavyāyai sādhayitavyābhyām sādhayitavyābhyaḥ
Ablativesādhayitavyāyāḥ sādhayitavyābhyām sādhayitavyābhyaḥ
Genitivesādhayitavyāyāḥ sādhayitavyayoḥ sādhayitavyānām
Locativesādhayitavyāyām sādhayitavyayoḥ sādhayitavyāsu

Adverb -sādhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria