Declension table of ?sādhayitṛ

Deva

MasculineSingularDualPlural
Nominativesādhayitā sādhayitārau sādhayitāraḥ
Vocativesādhayitaḥ sādhayitārau sādhayitāraḥ
Accusativesādhayitāram sādhayitārau sādhayitṝn
Instrumentalsādhayitrā sādhayitṛbhyām sādhayitṛbhiḥ
Dativesādhayitre sādhayitṛbhyām sādhayitṛbhyaḥ
Ablativesādhayituḥ sādhayitṛbhyām sādhayitṛbhyaḥ
Genitivesādhayituḥ sādhayitroḥ sādhayitṝṇām
Locativesādhayitari sādhayitroḥ sādhayitṛṣu

Compound sādhayitṛ -

Adverb -sādhayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria