Declension table of ?sādhava

Deva

NeuterSingularDualPlural
Nominativesādhavam sādhave sādhavāni
Vocativesādhava sādhave sādhavāni
Accusativesādhavam sādhave sādhavāni
Instrumentalsādhavena sādhavābhyām sādhavaiḥ
Dativesādhavāya sādhavābhyām sādhavebhyaḥ
Ablativesādhavāt sādhavābhyām sādhavebhyaḥ
Genitivesādhavasya sādhavayoḥ sādhavānām
Locativesādhave sādhavayoḥ sādhaveṣu

Compound sādhava -

Adverb -sādhavam -sādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria