Declension table of ?sādhanīyatva

Deva

NeuterSingularDualPlural
Nominativesādhanīyatvam sādhanīyatve sādhanīyatvāni
Vocativesādhanīyatva sādhanīyatve sādhanīyatvāni
Accusativesādhanīyatvam sādhanīyatve sādhanīyatvāni
Instrumentalsādhanīyatvena sādhanīyatvābhyām sādhanīyatvaiḥ
Dativesādhanīyatvāya sādhanīyatvābhyām sādhanīyatvebhyaḥ
Ablativesādhanīyatvāt sādhanīyatvābhyām sādhanīyatvebhyaḥ
Genitivesādhanīyatvasya sādhanīyatvayoḥ sādhanīyatvānām
Locativesādhanīyatve sādhanīyatvayoḥ sādhanīyatveṣu

Compound sādhanīyatva -

Adverb -sādhanīyatvam -sādhanīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria