Declension table of sādhanīya

Deva

NeuterSingularDualPlural
Nominativesādhanīyam sādhanīye sādhanīyāni
Vocativesādhanīya sādhanīye sādhanīyāni
Accusativesādhanīyam sādhanīye sādhanīyāni
Instrumentalsādhanīyena sādhanīyābhyām sādhanīyaiḥ
Dativesādhanīyāya sādhanīyābhyām sādhanīyebhyaḥ
Ablativesādhanīyāt sādhanīyābhyām sādhanīyebhyaḥ
Genitivesādhanīyasya sādhanīyayoḥ sādhanīyānām
Locativesādhanīye sādhanīyayoḥ sādhanīyeṣu

Compound sādhanīya -

Adverb -sādhanīyam -sādhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria