Declension table of ?sādhanīdvādaśī

Deva

FeminineSingularDualPlural
Nominativesādhanīdvādaśī sādhanīdvādaśyau sādhanīdvādaśyaḥ
Vocativesādhanīdvādaśi sādhanīdvādaśyau sādhanīdvādaśyaḥ
Accusativesādhanīdvādaśīm sādhanīdvādaśyau sādhanīdvādaśīḥ
Instrumentalsādhanīdvādaśyā sādhanīdvādaśībhyām sādhanīdvādaśībhiḥ
Dativesādhanīdvādaśyai sādhanīdvādaśībhyām sādhanīdvādaśībhyaḥ
Ablativesādhanīdvādaśyāḥ sādhanīdvādaśībhyām sādhanīdvādaśībhyaḥ
Genitivesādhanīdvādaśyāḥ sādhanīdvādaśyoḥ sādhanīdvādaśīnām
Locativesādhanīdvādaśyām sādhanīdvādaśyoḥ sādhanīdvādaśīṣu

Compound sādhanīdvādaśi - sādhanīdvādaśī -

Adverb -sādhanīdvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria