Declension table of ?sādhanībhūtā

Deva

FeminineSingularDualPlural
Nominativesādhanībhūtā sādhanībhūte sādhanībhūtāḥ
Vocativesādhanībhūte sādhanībhūte sādhanībhūtāḥ
Accusativesādhanībhūtām sādhanībhūte sādhanībhūtāḥ
Instrumentalsādhanībhūtayā sādhanībhūtābhyām sādhanībhūtābhiḥ
Dativesādhanībhūtāyai sādhanībhūtābhyām sādhanībhūtābhyaḥ
Ablativesādhanībhūtāyāḥ sādhanībhūtābhyām sādhanībhūtābhyaḥ
Genitivesādhanībhūtāyāḥ sādhanībhūtayoḥ sādhanībhūtānām
Locativesādhanībhūtāyām sādhanībhūtayoḥ sādhanībhūtāsu

Adverb -sādhanībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria