Declension table of ?sādhanībhūta

Deva

NeuterSingularDualPlural
Nominativesādhanībhūtam sādhanībhūte sādhanībhūtāni
Vocativesādhanībhūta sādhanībhūte sādhanībhūtāni
Accusativesādhanībhūtam sādhanībhūte sādhanībhūtāni
Instrumentalsādhanībhūtena sādhanībhūtābhyām sādhanībhūtaiḥ
Dativesādhanībhūtāya sādhanībhūtābhyām sādhanībhūtebhyaḥ
Ablativesādhanībhūtāt sādhanībhūtābhyām sādhanībhūtebhyaḥ
Genitivesādhanībhūtasya sādhanībhūtayoḥ sādhanībhūtānām
Locativesādhanībhūte sādhanībhūtayoḥ sādhanībhūteṣu

Compound sādhanībhūta -

Adverb -sādhanībhūtam -sādhanībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria