Declension table of ?sādhanī

Deva

FeminineSingularDualPlural
Nominativesādhanī sādhanyau sādhanyaḥ
Vocativesādhani sādhanyau sādhanyaḥ
Accusativesādhanīm sādhanyau sādhanīḥ
Instrumentalsādhanyā sādhanībhyām sādhanībhiḥ
Dativesādhanyai sādhanībhyām sādhanībhyaḥ
Ablativesādhanyāḥ sādhanībhyām sādhanībhyaḥ
Genitivesādhanyāḥ sādhanyoḥ sādhanīnām
Locativesādhanyām sādhanyoḥ sādhanīṣu

Compound sādhani - sādhanī -

Adverb -sādhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria