Declension table of ?sādhanavat

Deva

MasculineSingularDualPlural
Nominativesādhanavān sādhanavantau sādhanavantaḥ
Vocativesādhanavan sādhanavantau sādhanavantaḥ
Accusativesādhanavantam sādhanavantau sādhanavataḥ
Instrumentalsādhanavatā sādhanavadbhyām sādhanavadbhiḥ
Dativesādhanavate sādhanavadbhyām sādhanavadbhyaḥ
Ablativesādhanavataḥ sādhanavadbhyām sādhanavadbhyaḥ
Genitivesādhanavataḥ sādhanavatoḥ sādhanavatām
Locativesādhanavati sādhanavatoḥ sādhanavatsu

Compound sādhanavat -

Adverb -sādhanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria