Declension table of ?sādhanasubodhinī

Deva

FeminineSingularDualPlural
Nominativesādhanasubodhinī sādhanasubodhinyau sādhanasubodhinyaḥ
Vocativesādhanasubodhini sādhanasubodhinyau sādhanasubodhinyaḥ
Accusativesādhanasubodhinīm sādhanasubodhinyau sādhanasubodhinīḥ
Instrumentalsādhanasubodhinyā sādhanasubodhinībhyām sādhanasubodhinībhiḥ
Dativesādhanasubodhinyai sādhanasubodhinībhyām sādhanasubodhinībhyaḥ
Ablativesādhanasubodhinyāḥ sādhanasubodhinībhyām sādhanasubodhinībhyaḥ
Genitivesādhanasubodhinyāḥ sādhanasubodhinyoḥ sādhanasubodhinīnām
Locativesādhanasubodhinyām sādhanasubodhinyoḥ sādhanasubodhinīṣu

Compound sādhanasubodhini - sādhanasubodhinī -

Adverb -sādhanasubodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria