Declension table of ?sādhanasāgara

Deva

MasculineSingularDualPlural
Nominativesādhanasāgaraḥ sādhanasāgarau sādhanasāgarāḥ
Vocativesādhanasāgara sādhanasāgarau sādhanasāgarāḥ
Accusativesādhanasāgaram sādhanasāgarau sādhanasāgarān
Instrumentalsādhanasāgareṇa sādhanasāgarābhyām sādhanasāgaraiḥ sādhanasāgarebhiḥ
Dativesādhanasāgarāya sādhanasāgarābhyām sādhanasāgarebhyaḥ
Ablativesādhanasāgarāt sādhanasāgarābhyām sādhanasāgarebhyaḥ
Genitivesādhanasāgarasya sādhanasāgarayoḥ sādhanasāgarāṇām
Locativesādhanasāgare sādhanasāgarayoḥ sādhanasāgareṣu

Compound sādhanasāgara -

Adverb -sādhanasāgaram -sādhanasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria