Declension table of ?sādhanarūpin

Deva

MasculineSingularDualPlural
Nominativesādhanarūpī sādhanarūpiṇau sādhanarūpiṇaḥ
Vocativesādhanarūpin sādhanarūpiṇau sādhanarūpiṇaḥ
Accusativesādhanarūpiṇam sādhanarūpiṇau sādhanarūpiṇaḥ
Instrumentalsādhanarūpiṇā sādhanarūpibhyām sādhanarūpibhiḥ
Dativesādhanarūpiṇe sādhanarūpibhyām sādhanarūpibhyaḥ
Ablativesādhanarūpiṇaḥ sādhanarūpibhyām sādhanarūpibhyaḥ
Genitivesādhanarūpiṇaḥ sādhanarūpiṇoḥ sādhanarūpiṇām
Locativesādhanarūpiṇi sādhanarūpiṇoḥ sādhanarūpiṣu

Compound sādhanarūpi -

Adverb -sādhanarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria