Declension table of ?sādhanapaddhati

Deva

FeminineSingularDualPlural
Nominativesādhanapaddhatiḥ sādhanapaddhatī sādhanapaddhatayaḥ
Vocativesādhanapaddhate sādhanapaddhatī sādhanapaddhatayaḥ
Accusativesādhanapaddhatim sādhanapaddhatī sādhanapaddhatīḥ
Instrumentalsādhanapaddhatyā sādhanapaddhatibhyām sādhanapaddhatibhiḥ
Dativesādhanapaddhatyai sādhanapaddhataye sādhanapaddhatibhyām sādhanapaddhatibhyaḥ
Ablativesādhanapaddhatyāḥ sādhanapaddhateḥ sādhanapaddhatibhyām sādhanapaddhatibhyaḥ
Genitivesādhanapaddhatyāḥ sādhanapaddhateḥ sādhanapaddhatyoḥ sādhanapaddhatīnām
Locativesādhanapaddhatyām sādhanapaddhatau sādhanapaddhatyoḥ sādhanapaddhatiṣu

Compound sādhanapaddhati -

Adverb -sādhanapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria