Declension table of ?sādhanamuktāvalī

Deva

FeminineSingularDualPlural
Nominativesādhanamuktāvalī sādhanamuktāvalyau sādhanamuktāvalyaḥ
Vocativesādhanamuktāvali sādhanamuktāvalyau sādhanamuktāvalyaḥ
Accusativesādhanamuktāvalīm sādhanamuktāvalyau sādhanamuktāvalīḥ
Instrumentalsādhanamuktāvalyā sādhanamuktāvalībhyām sādhanamuktāvalībhiḥ
Dativesādhanamuktāvalyai sādhanamuktāvalībhyām sādhanamuktāvalībhyaḥ
Ablativesādhanamuktāvalyāḥ sādhanamuktāvalībhyām sādhanamuktāvalībhyaḥ
Genitivesādhanamuktāvalyāḥ sādhanamuktāvalyoḥ sādhanamuktāvalīnām
Locativesādhanamuktāvalyām sādhanamuktāvalyoḥ sādhanamuktāvalīṣu

Compound sādhanamuktāvali - sādhanamuktāvalī -

Adverb -sādhanamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria