Declension table of ?sādhanakṣamā

Deva

FeminineSingularDualPlural
Nominativesādhanakṣamā sādhanakṣame sādhanakṣamāḥ
Vocativesādhanakṣame sādhanakṣame sādhanakṣamāḥ
Accusativesādhanakṣamām sādhanakṣame sādhanakṣamāḥ
Instrumentalsādhanakṣamayā sādhanakṣamābhyām sādhanakṣamābhiḥ
Dativesādhanakṣamāyai sādhanakṣamābhyām sādhanakṣamābhyaḥ
Ablativesādhanakṣamāyāḥ sādhanakṣamābhyām sādhanakṣamābhyaḥ
Genitivesādhanakṣamāyāḥ sādhanakṣamayoḥ sādhanakṣamāṇām
Locativesādhanakṣamāyām sādhanakṣamayoḥ sādhanakṣamāsu

Adverb -sādhanakṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria