Declension table of ?sādhanakṣama

Deva

NeuterSingularDualPlural
Nominativesādhanakṣamam sādhanakṣame sādhanakṣamāṇi
Vocativesādhanakṣama sādhanakṣame sādhanakṣamāṇi
Accusativesādhanakṣamam sādhanakṣame sādhanakṣamāṇi
Instrumentalsādhanakṣameṇa sādhanakṣamābhyām sādhanakṣamaiḥ
Dativesādhanakṣamāya sādhanakṣamābhyām sādhanakṣamebhyaḥ
Ablativesādhanakṣamāt sādhanakṣamābhyām sādhanakṣamebhyaḥ
Genitivesādhanakṣamasya sādhanakṣamayoḥ sādhanakṣamāṇām
Locativesādhanakṣame sādhanakṣamayoḥ sādhanakṣameṣu

Compound sādhanakṣama -

Adverb -sādhanakṣamam -sādhanakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria