Declension table of ?sādhanadīpikā

Deva

FeminineSingularDualPlural
Nominativesādhanadīpikā sādhanadīpike sādhanadīpikāḥ
Vocativesādhanadīpike sādhanadīpike sādhanadīpikāḥ
Accusativesādhanadīpikām sādhanadīpike sādhanadīpikāḥ
Instrumentalsādhanadīpikayā sādhanadīpikābhyām sādhanadīpikābhiḥ
Dativesādhanadīpikāyai sādhanadīpikābhyām sādhanadīpikābhyaḥ
Ablativesādhanadīpikāyāḥ sādhanadīpikābhyām sādhanadīpikābhyaḥ
Genitivesādhanadīpikāyāḥ sādhanadīpikayoḥ sādhanadīpikānām
Locativesādhanadīpikāyām sādhanadīpikayoḥ sādhanadīpikāsu

Adverb -sādhanadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria