Declension table of sādhanacatuṣṭaya

Deva

NeuterSingularDualPlural
Nominativesādhanacatuṣṭayam sādhanacatuṣṭaye sādhanacatuṣṭayāni
Vocativesādhanacatuṣṭaya sādhanacatuṣṭaye sādhanacatuṣṭayāni
Accusativesādhanacatuṣṭayam sādhanacatuṣṭaye sādhanacatuṣṭayāni
Instrumentalsādhanacatuṣṭayena sādhanacatuṣṭayābhyām sādhanacatuṣṭayaiḥ
Dativesādhanacatuṣṭayāya sādhanacatuṣṭayābhyām sādhanacatuṣṭayebhyaḥ
Ablativesādhanacatuṣṭayāt sādhanacatuṣṭayābhyām sādhanacatuṣṭayebhyaḥ
Genitivesādhanacatuṣṭayasya sādhanacatuṣṭayayoḥ sādhanacatuṣṭayānām
Locativesādhanacatuṣṭaye sādhanacatuṣṭayayoḥ sādhanacatuṣṭayeṣu

Compound sādhanacatuṣṭaya -

Adverb -sādhanacatuṣṭayam -sādhanacatuṣṭayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria