Declension table of ?sādhanāvyāpakatā

Deva

FeminineSingularDualPlural
Nominativesādhanāvyāpakatā sādhanāvyāpakate sādhanāvyāpakatāḥ
Vocativesādhanāvyāpakate sādhanāvyāpakate sādhanāvyāpakatāḥ
Accusativesādhanāvyāpakatām sādhanāvyāpakate sādhanāvyāpakatāḥ
Instrumentalsādhanāvyāpakatayā sādhanāvyāpakatābhyām sādhanāvyāpakatābhiḥ
Dativesādhanāvyāpakatāyai sādhanāvyāpakatābhyām sādhanāvyāpakatābhyaḥ
Ablativesādhanāvyāpakatāyāḥ sādhanāvyāpakatābhyām sādhanāvyāpakatābhyaḥ
Genitivesādhanāvyāpakatāyāḥ sādhanāvyāpakatayoḥ sādhanāvyāpakatānām
Locativesādhanāvyāpakatāyām sādhanāvyāpakatayoḥ sādhanāvyāpakatāsu

Adverb -sādhanāvyāpakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria