Declension table of ?sādhanāvyāpaka

Deva

MasculineSingularDualPlural
Nominativesādhanāvyāpakaḥ sādhanāvyāpakau sādhanāvyāpakāḥ
Vocativesādhanāvyāpaka sādhanāvyāpakau sādhanāvyāpakāḥ
Accusativesādhanāvyāpakam sādhanāvyāpakau sādhanāvyāpakān
Instrumentalsādhanāvyāpakena sādhanāvyāpakābhyām sādhanāvyāpakaiḥ sādhanāvyāpakebhiḥ
Dativesādhanāvyāpakāya sādhanāvyāpakābhyām sādhanāvyāpakebhyaḥ
Ablativesādhanāvyāpakāt sādhanāvyāpakābhyām sādhanāvyāpakebhyaḥ
Genitivesādhanāvyāpakasya sādhanāvyāpakayoḥ sādhanāvyāpakānām
Locativesādhanāvyāpake sādhanāvyāpakayoḥ sādhanāvyāpakeṣu

Compound sādhanāvyāpaka -

Adverb -sādhanāvyāpakam -sādhanāvyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria