Declension table of ?sādhanārha

Deva

NeuterSingularDualPlural
Nominativesādhanārham sādhanārhe sādhanārhāṇi
Vocativesādhanārha sādhanārhe sādhanārhāṇi
Accusativesādhanārham sādhanārhe sādhanārhāṇi
Instrumentalsādhanārheṇa sādhanārhābhyām sādhanārhaiḥ
Dativesādhanārhāya sādhanārhābhyām sādhanārhebhyaḥ
Ablativesādhanārhāt sādhanārhābhyām sādhanārhebhyaḥ
Genitivesādhanārhasya sādhanārhayoḥ sādhanārhāṇām
Locativesādhanārhe sādhanārhayoḥ sādhanārheṣu

Compound sādhanārha -

Adverb -sādhanārham -sādhanārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria