Declension table of ?sādhanādhyakṣa

Deva

MasculineSingularDualPlural
Nominativesādhanādhyakṣaḥ sādhanādhyakṣau sādhanādhyakṣāḥ
Vocativesādhanādhyakṣa sādhanādhyakṣau sādhanādhyakṣāḥ
Accusativesādhanādhyakṣam sādhanādhyakṣau sādhanādhyakṣān
Instrumentalsādhanādhyakṣeṇa sādhanādhyakṣābhyām sādhanādhyakṣaiḥ sādhanādhyakṣebhiḥ
Dativesādhanādhyakṣāya sādhanādhyakṣābhyām sādhanādhyakṣebhyaḥ
Ablativesādhanādhyakṣāt sādhanādhyakṣābhyām sādhanādhyakṣebhyaḥ
Genitivesādhanādhyakṣasya sādhanādhyakṣayoḥ sādhanādhyakṣāṇām
Locativesādhanādhyakṣe sādhanādhyakṣayoḥ sādhanādhyakṣeṣu

Compound sādhanādhyakṣa -

Adverb -sādhanādhyakṣam -sādhanādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria