Declension table of sādhana

Deva

NeuterSingularDualPlural
Nominativesādhanam sādhane sādhanāni
Vocativesādhana sādhane sādhanāni
Accusativesādhanam sādhane sādhanāni
Instrumentalsādhanena sādhanābhyām sādhanaiḥ
Dativesādhanāya sādhanābhyām sādhanebhyaḥ
Ablativesādhanāt sādhanābhyām sādhanebhyaḥ
Genitivesādhanasya sādhanayoḥ sādhanānām
Locativesādhane sādhanayoḥ sādhaneṣu

Compound sādhana -

Adverb -sādhanam -sādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria